Declension table of ?drāviḍalipi

Deva

FeminineSingularDualPlural
Nominativedrāviḍalipiḥ drāviḍalipī drāviḍalipayaḥ
Vocativedrāviḍalipe drāviḍalipī drāviḍalipayaḥ
Accusativedrāviḍalipim drāviḍalipī drāviḍalipīḥ
Instrumentaldrāviḍalipyā drāviḍalipibhyām drāviḍalipibhiḥ
Dativedrāviḍalipyai drāviḍalipaye drāviḍalipibhyām drāviḍalipibhyaḥ
Ablativedrāviḍalipyāḥ drāviḍalipeḥ drāviḍalipibhyām drāviḍalipibhyaḥ
Genitivedrāviḍalipyāḥ drāviḍalipeḥ drāviḍalipyoḥ drāviḍalipīnām
Locativedrāviḍalipyām drāviḍalipau drāviḍalipyoḥ drāviḍalipiṣu

Compound drāviḍalipi -

Adverb -drāviḍalipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria