सुबन्तावली ?द्राविडलिपि

Roma

स्त्रीएकद्विबहु
प्रथमाद्राविडलिपिः द्राविडलिपी द्राविडलिपयः
सम्बोधनम्द्राविडलिपे द्राविडलिपी द्राविडलिपयः
द्वितीयाद्राविडलिपिम् द्राविडलिपी द्राविडलिपीः
तृतीयाद्राविडलिप्या द्राविडलिपिभ्याम् द्राविडलिपिभिः
चतुर्थीद्राविडलिप्यै द्राविडलिपये द्राविडलिपिभ्याम् द्राविडलिपिभ्यः
पञ्चमीद्राविडलिप्याः द्राविडलिपेः द्राविडलिपिभ्याम् द्राविडलिपिभ्यः
षष्ठीद्राविडलिप्याः द्राविडलिपेः द्राविडलिप्योः द्राविडलिपीनाम्
सप्तमीद्राविडलिप्याम् द्राविडलिपौ द्राविडलिप्योः द्राविडलिपिषु

समास द्राविडलिपि

अव्यय ॰द्राविडलिपि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria