Declension table of ?drāviḍajāti

Deva

FeminineSingularDualPlural
Nominativedrāviḍajātiḥ drāviḍajātī drāviḍajātayaḥ
Vocativedrāviḍajāte drāviḍajātī drāviḍajātayaḥ
Accusativedrāviḍajātim drāviḍajātī drāviḍajātīḥ
Instrumentaldrāviḍajātyā drāviḍajātibhyām drāviḍajātibhiḥ
Dativedrāviḍajātyai drāviḍajātaye drāviḍajātibhyām drāviḍajātibhyaḥ
Ablativedrāviḍajātyāḥ drāviḍajāteḥ drāviḍajātibhyām drāviḍajātibhyaḥ
Genitivedrāviḍajātyāḥ drāviḍajāteḥ drāviḍajātyoḥ drāviḍajātīnām
Locativedrāviḍajātyām drāviḍajātau drāviḍajātyoḥ drāviḍajātiṣu

Compound drāviḍajāti -

Adverb -drāviḍajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria