सुबन्तावली ?द्राविडजाति

Roma

स्त्रीएकद्विबहु
प्रथमाद्राविडजातिः द्राविडजाती द्राविडजातयः
सम्बोधनम्द्राविडजाते द्राविडजाती द्राविडजातयः
द्वितीयाद्राविडजातिम् द्राविडजाती द्राविडजातीः
तृतीयाद्राविडजात्या द्राविडजातिभ्याम् द्राविडजातिभिः
चतुर्थीद्राविडजात्यै द्राविडजातये द्राविडजातिभ्याम् द्राविडजातिभ्यः
पञ्चमीद्राविडजात्याः द्राविडजातेः द्राविडजातिभ्याम् द्राविडजातिभ्यः
षष्ठीद्राविडजात्याः द्राविडजातेः द्राविडजात्योः द्राविडजातीनाम्
सप्तमीद्राविडजात्याम् द्राविडजातौ द्राविडजात्योः द्राविडजातिषु

समास द्राविडजाति

अव्यय ॰द्राविडजाति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria