Declension table of ?dolāyitaśravaṇakuṇḍalā

Deva

FeminineSingularDualPlural
Nominativedolāyitaśravaṇakuṇḍalā dolāyitaśravaṇakuṇḍale dolāyitaśravaṇakuṇḍalāḥ
Vocativedolāyitaśravaṇakuṇḍale dolāyitaśravaṇakuṇḍale dolāyitaśravaṇakuṇḍalāḥ
Accusativedolāyitaśravaṇakuṇḍalām dolāyitaśravaṇakuṇḍale dolāyitaśravaṇakuṇḍalāḥ
Instrumentaldolāyitaśravaṇakuṇḍalayā dolāyitaśravaṇakuṇḍalābhyām dolāyitaśravaṇakuṇḍalābhiḥ
Dativedolāyitaśravaṇakuṇḍalāyai dolāyitaśravaṇakuṇḍalābhyām dolāyitaśravaṇakuṇḍalābhyaḥ
Ablativedolāyitaśravaṇakuṇḍalāyāḥ dolāyitaśravaṇakuṇḍalābhyām dolāyitaśravaṇakuṇḍalābhyaḥ
Genitivedolāyitaśravaṇakuṇḍalāyāḥ dolāyitaśravaṇakuṇḍalayoḥ dolāyitaśravaṇakuṇḍalānām
Locativedolāyitaśravaṇakuṇḍalāyām dolāyitaśravaṇakuṇḍalayoḥ dolāyitaśravaṇakuṇḍalāsu

Adverb -dolāyitaśravaṇakuṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria