सुबन्तावली ?दोलायितश्रवणकुण्डला

Roma

स्त्रीएकद्विबहु
प्रथमादोलायितश्रवणकुण्डला दोलायितश्रवणकुण्डले दोलायितश्रवणकुण्डलाः
सम्बोधनम्दोलायितश्रवणकुण्डले दोलायितश्रवणकुण्डले दोलायितश्रवणकुण्डलाः
द्वितीयादोलायितश्रवणकुण्डलाम् दोलायितश्रवणकुण्डले दोलायितश्रवणकुण्डलाः
तृतीयादोलायितश्रवणकुण्डलया दोलायितश्रवणकुण्डलाभ्याम् दोलायितश्रवणकुण्डलाभिः
चतुर्थीदोलायितश्रवणकुण्डलायै दोलायितश्रवणकुण्डलाभ्याम् दोलायितश्रवणकुण्डलाभ्यः
पञ्चमीदोलायितश्रवणकुण्डलायाः दोलायितश्रवणकुण्डलाभ्याम् दोलायितश्रवणकुण्डलाभ्यः
षष्ठीदोलायितश्रवणकुण्डलायाः दोलायितश्रवणकुण्डलयोः दोलायितश्रवणकुण्डलानाम्
सप्तमीदोलायितश्रवणकुण्डलायाम् दोलायितश्रवणकुण्डलयोः दोलायितश्रवणकुण्डलासु

अव्यय ॰दोलायितश्रवणकुण्डलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria