Declension table of ?dohadavatī

Deva

FeminineSingularDualPlural
Nominativedohadavatī dohadavatyau dohadavatyaḥ
Vocativedohadavati dohadavatyau dohadavatyaḥ
Accusativedohadavatīm dohadavatyau dohadavatīḥ
Instrumentaldohadavatyā dohadavatībhyām dohadavatībhiḥ
Dativedohadavatyai dohadavatībhyām dohadavatībhyaḥ
Ablativedohadavatyāḥ dohadavatībhyām dohadavatībhyaḥ
Genitivedohadavatyāḥ dohadavatyoḥ dohadavatīnām
Locativedohadavatyām dohadavatyoḥ dohadavatīṣu

Compound dohadavati - dohadavatī -

Adverb -dohadavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria