सुबन्तावली ?दोहदवती

Roma

स्त्रीएकद्विबहु
प्रथमादोहदवती दोहदवत्यौ दोहदवत्यः
सम्बोधनम्दोहदवति दोहदवत्यौ दोहदवत्यः
द्वितीयादोहदवतीम् दोहदवत्यौ दोहदवतीः
तृतीयादोहदवत्या दोहदवतीभ्याम् दोहदवतीभिः
चतुर्थीदोहदवत्यै दोहदवतीभ्याम् दोहदवतीभ्यः
पञ्चमीदोहदवत्याः दोहदवतीभ्याम् दोहदवतीभ्यः
षष्ठीदोहदवत्याः दोहदवत्योः दोहदवतीनाम्
सप्तमीदोहदवत्याम् दोहदवत्योः दोहदवतीषु

समास दोहदवति दोहदवती

अव्यय ॰दोहदवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria