Declension table of ?divyopapāduka

Deva

MasculineSingularDualPlural
Nominativedivyopapādukaḥ divyopapādukau divyopapādukāḥ
Vocativedivyopapāduka divyopapādukau divyopapādukāḥ
Accusativedivyopapādukam divyopapādukau divyopapādukān
Instrumentaldivyopapādukena divyopapādukābhyām divyopapādukaiḥ divyopapādukebhiḥ
Dativedivyopapādukāya divyopapādukābhyām divyopapādukebhyaḥ
Ablativedivyopapādukāt divyopapādukābhyām divyopapādukebhyaḥ
Genitivedivyopapādukasya divyopapādukayoḥ divyopapādukānām
Locativedivyopapāduke divyopapādukayoḥ divyopapādukeṣu

Compound divyopapāduka -

Adverb -divyopapādukam -divyopapādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria