सुबन्तावली ?दिव्योपपादुक

Roma

पुमान्एकद्विबहु
प्रथमादिव्योपपादुकः दिव्योपपादुकौ दिव्योपपादुकाः
सम्बोधनम्दिव्योपपादुक दिव्योपपादुकौ दिव्योपपादुकाः
द्वितीयादिव्योपपादुकम् दिव्योपपादुकौ दिव्योपपादुकान्
तृतीयादिव्योपपादुकेन दिव्योपपादुकाभ्याम् दिव्योपपादुकैः दिव्योपपादुकेभिः
चतुर्थीदिव्योपपादुकाय दिव्योपपादुकाभ्याम् दिव्योपपादुकेभ्यः
पञ्चमीदिव्योपपादुकात् दिव्योपपादुकाभ्याम् दिव्योपपादुकेभ्यः
षष्ठीदिव्योपपादुकस्य दिव्योपपादुकयोः दिव्योपपादुकानाम्
सप्तमीदिव्योपपादुके दिव्योपपादुकयोः दिव्योपपादुकेषु

समास दिव्योपपादुक

अव्यय ॰दिव्योपपादुकम् ॰दिव्योपपादुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria