Declension table of ?divyapraśna

Deva

MasculineSingularDualPlural
Nominativedivyapraśnaḥ divyapraśnau divyapraśnāḥ
Vocativedivyapraśna divyapraśnau divyapraśnāḥ
Accusativedivyapraśnam divyapraśnau divyapraśnān
Instrumentaldivyapraśnena divyapraśnābhyām divyapraśnaiḥ divyapraśnebhiḥ
Dativedivyapraśnāya divyapraśnābhyām divyapraśnebhyaḥ
Ablativedivyapraśnāt divyapraśnābhyām divyapraśnebhyaḥ
Genitivedivyapraśnasya divyapraśnayoḥ divyapraśnānām
Locativedivyapraśne divyapraśnayoḥ divyapraśneṣu

Compound divyapraśna -

Adverb -divyapraśnam -divyapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria