सुबन्तावली ?दिव्यप्रश्न

Roma

पुमान्एकद्विबहु
प्रथमादिव्यप्रश्नः दिव्यप्रश्नौ दिव्यप्रश्नाः
सम्बोधनम्दिव्यप्रश्न दिव्यप्रश्नौ दिव्यप्रश्नाः
द्वितीयादिव्यप्रश्नम् दिव्यप्रश्नौ दिव्यप्रश्नान्
तृतीयादिव्यप्रश्नेन दिव्यप्रश्नाभ्याम् दिव्यप्रश्नैः दिव्यप्रश्नेभिः
चतुर्थीदिव्यप्रश्नाय दिव्यप्रश्नाभ्याम् दिव्यप्रश्नेभ्यः
पञ्चमीदिव्यप्रश्नात् दिव्यप्रश्नाभ्याम् दिव्यप्रश्नेभ्यः
षष्ठीदिव्यप्रश्नस्य दिव्यप्रश्नयोः दिव्यप्रश्नानाम्
सप्तमीदिव्यप्रश्ने दिव्यप्रश्नयोः दिव्यप्रश्नेषु

समास दिव्यप्रश्न

अव्यय ॰दिव्यप्रश्नम् ॰दिव्यप्रश्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria