Declension table of ?divyaprajñānaśālin

Deva

MasculineSingularDualPlural
Nominativedivyaprajñānaśālī divyaprajñānaśālinau divyaprajñānaśālinaḥ
Vocativedivyaprajñānaśālin divyaprajñānaśālinau divyaprajñānaśālinaḥ
Accusativedivyaprajñānaśālinam divyaprajñānaśālinau divyaprajñānaśālinaḥ
Instrumentaldivyaprajñānaśālinā divyaprajñānaśālibhyām divyaprajñānaśālibhiḥ
Dativedivyaprajñānaśāline divyaprajñānaśālibhyām divyaprajñānaśālibhyaḥ
Ablativedivyaprajñānaśālinaḥ divyaprajñānaśālibhyām divyaprajñānaśālibhyaḥ
Genitivedivyaprajñānaśālinaḥ divyaprajñānaśālinoḥ divyaprajñānaśālinām
Locativedivyaprajñānaśālini divyaprajñānaśālinoḥ divyaprajñānaśāliṣu

Compound divyaprajñānaśāli -

Adverb -divyaprajñānaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria