सुबन्तावली ?दिव्यप्रज्ञानशालिन्

Roma

पुमान्एकद्विबहु
प्रथमादिव्यप्रज्ञानशाली दिव्यप्रज्ञानशालिनौ दिव्यप्रज्ञानशालिनः
सम्बोधनम्दिव्यप्रज्ञानशालिन् दिव्यप्रज्ञानशालिनौ दिव्यप्रज्ञानशालिनः
द्वितीयादिव्यप्रज्ञानशालिनम् दिव्यप्रज्ञानशालिनौ दिव्यप्रज्ञानशालिनः
तृतीयादिव्यप्रज्ञानशालिना दिव्यप्रज्ञानशालिभ्याम् दिव्यप्रज्ञानशालिभिः
चतुर्थीदिव्यप्रज्ञानशालिने दिव्यप्रज्ञानशालिभ्याम् दिव्यप्रज्ञानशालिभ्यः
पञ्चमीदिव्यप्रज्ञानशालिनः दिव्यप्रज्ञानशालिभ्याम् दिव्यप्रज्ञानशालिभ्यः
षष्ठीदिव्यप्रज्ञानशालिनः दिव्यप्रज्ञानशालिनोः दिव्यप्रज्ञानशालिनाम्
सप्तमीदिव्यप्रज्ञानशालिनि दिव्यप्रज्ञानशालिनोः दिव्यप्रज्ञानशालिषु

समास दिव्यप्रज्ञानशालि

अव्यय ॰दिव्यप्रज्ञानशालि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria