Declension table of ?divyakānanadarśanā

Deva

FeminineSingularDualPlural
Nominativedivyakānanadarśanā divyakānanadarśane divyakānanadarśanāḥ
Vocativedivyakānanadarśane divyakānanadarśane divyakānanadarśanāḥ
Accusativedivyakānanadarśanām divyakānanadarśane divyakānanadarśanāḥ
Instrumentaldivyakānanadarśanayā divyakānanadarśanābhyām divyakānanadarśanābhiḥ
Dativedivyakānanadarśanāyai divyakānanadarśanābhyām divyakānanadarśanābhyaḥ
Ablativedivyakānanadarśanāyāḥ divyakānanadarśanābhyām divyakānanadarśanābhyaḥ
Genitivedivyakānanadarśanāyāḥ divyakānanadarśanayoḥ divyakānanadarśanānām
Locativedivyakānanadarśanāyām divyakānanadarśanayoḥ divyakānanadarśanāsu

Adverb -divyakānanadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria