सुबन्तावली ?दिव्यकाननदर्शना

Roma

स्त्रीएकद्विबहु
प्रथमादिव्यकाननदर्शना दिव्यकाननदर्शने दिव्यकाननदर्शनाः
सम्बोधनम्दिव्यकाननदर्शने दिव्यकाननदर्शने दिव्यकाननदर्शनाः
द्वितीयादिव्यकाननदर्शनाम् दिव्यकाननदर्शने दिव्यकाननदर्शनाः
तृतीयादिव्यकाननदर्शनया दिव्यकाननदर्शनाभ्याम् दिव्यकाननदर्शनाभिः
चतुर्थीदिव्यकाननदर्शनायै दिव्यकाननदर्शनाभ्याम् दिव्यकाननदर्शनाभ्यः
पञ्चमीदिव्यकाननदर्शनायाः दिव्यकाननदर्शनाभ्याम् दिव्यकाननदर्शनाभ्यः
षष्ठीदिव्यकाननदर्शनायाः दिव्यकाननदर्शनयोः दिव्यकाननदर्शनानाम्
सप्तमीदिव्यकाननदर्शनायाम् दिव्यकाननदर्शनयोः दिव्यकाननदर्शनासु

अव्यय ॰दिव्यकाननदर्शनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria