Declension table of ?divyakānanadarśana

Deva

MasculineSingularDualPlural
Nominativedivyakānanadarśanaḥ divyakānanadarśanau divyakānanadarśanāḥ
Vocativedivyakānanadarśana divyakānanadarśanau divyakānanadarśanāḥ
Accusativedivyakānanadarśanam divyakānanadarśanau divyakānanadarśanān
Instrumentaldivyakānanadarśanena divyakānanadarśanābhyām divyakānanadarśanaiḥ divyakānanadarśanebhiḥ
Dativedivyakānanadarśanāya divyakānanadarśanābhyām divyakānanadarśanebhyaḥ
Ablativedivyakānanadarśanāt divyakānanadarśanābhyām divyakānanadarśanebhyaḥ
Genitivedivyakānanadarśanasya divyakānanadarśanayoḥ divyakānanadarśanānām
Locativedivyakānanadarśane divyakānanadarśanayoḥ divyakānanadarśaneṣu

Compound divyakānanadarśana -

Adverb -divyakānanadarśanam -divyakānanadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria