सुबन्तावली ?दिव्यकाननदर्शन

Roma

पुमान्एकद्विबहु
प्रथमादिव्यकाननदर्शनः दिव्यकाननदर्शनौ दिव्यकाननदर्शनाः
सम्बोधनम्दिव्यकाननदर्शन दिव्यकाननदर्शनौ दिव्यकाननदर्शनाः
द्वितीयादिव्यकाननदर्शनम् दिव्यकाननदर्शनौ दिव्यकाननदर्शनान्
तृतीयादिव्यकाननदर्शनेन दिव्यकाननदर्शनाभ्याम् दिव्यकाननदर्शनैः दिव्यकाननदर्शनेभिः
चतुर्थीदिव्यकाननदर्शनाय दिव्यकाननदर्शनाभ्याम् दिव्यकाननदर्शनेभ्यः
पञ्चमीदिव्यकाननदर्शनात् दिव्यकाननदर्शनाभ्याम् दिव्यकाननदर्शनेभ्यः
षष्ठीदिव्यकाननदर्शनस्य दिव्यकाननदर्शनयोः दिव्यकाननदर्शनानाम्
सप्तमीदिव्यकाननदर्शने दिव्यकाननदर्शनयोः दिव्यकाननदर्शनेषु

समास दिव्यकाननदर्शन

अव्यय ॰दिव्यकाननदर्शनम् ॰दिव्यकाननदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria