Declension table of ?divāśayatā

Deva

FeminineSingularDualPlural
Nominativedivāśayatā divāśayate divāśayatāḥ
Vocativedivāśayate divāśayate divāśayatāḥ
Accusativedivāśayatām divāśayate divāśayatāḥ
Instrumentaldivāśayatayā divāśayatābhyām divāśayatābhiḥ
Dativedivāśayatāyai divāśayatābhyām divāśayatābhyaḥ
Ablativedivāśayatāyāḥ divāśayatābhyām divāśayatābhyaḥ
Genitivedivāśayatāyāḥ divāśayatayoḥ divāśayatānām
Locativedivāśayatāyām divāśayatayoḥ divāśayatāsu

Adverb -divāśayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria