सुबन्तावली ?दिवाशयता

Roma

स्त्रीएकद्विबहु
प्रथमादिवाशयता दिवाशयते दिवाशयताः
सम्बोधनम्दिवाशयते दिवाशयते दिवाशयताः
द्वितीयादिवाशयताम् दिवाशयते दिवाशयताः
तृतीयादिवाशयतया दिवाशयताभ्याम् दिवाशयताभिः
चतुर्थीदिवाशयतायै दिवाशयताभ्याम् दिवाशयताभ्यः
पञ्चमीदिवाशयतायाः दिवाशयताभ्याम् दिवाशयताभ्यः
षष्ठीदिवाशयतायाः दिवाशयतयोः दिवाशयतानाम्
सप्तमीदिवाशयतायाम् दिवाशयतयोः दिवाशयतासु

अव्यय ॰दिवाशयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria