Declension table of dīrghaśṛṅga

Deva

NeuterSingularDualPlural
Nominativedīrghaśṛṅgam dīrghaśṛṅge dīrghaśṛṅgāṇi
Vocativedīrghaśṛṅga dīrghaśṛṅge dīrghaśṛṅgāṇi
Accusativedīrghaśṛṅgam dīrghaśṛṅge dīrghaśṛṅgāṇi
Instrumentaldīrghaśṛṅgeṇa dīrghaśṛṅgābhyām dīrghaśṛṅgaiḥ
Dativedīrghaśṛṅgāya dīrghaśṛṅgābhyām dīrghaśṛṅgebhyaḥ
Ablativedīrghaśṛṅgāt dīrghaśṛṅgābhyām dīrghaśṛṅgebhyaḥ
Genitivedīrghaśṛṅgasya dīrghaśṛṅgayoḥ dīrghaśṛṅgāṇām
Locativedīrghaśṛṅge dīrghaśṛṅgayoḥ dīrghaśṛṅgeṣu

Compound dīrghaśṛṅga -

Adverb -dīrghaśṛṅgam -dīrghaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria