Declension table of ?dīrghavaktra

Deva

MasculineSingularDualPlural
Nominativedīrghavaktraḥ dīrghavaktrau dīrghavaktrāḥ
Vocativedīrghavaktra dīrghavaktrau dīrghavaktrāḥ
Accusativedīrghavaktram dīrghavaktrau dīrghavaktrān
Instrumentaldīrghavaktreṇa dīrghavaktrābhyām dīrghavaktraiḥ dīrghavaktrebhiḥ
Dativedīrghavaktrāya dīrghavaktrābhyām dīrghavaktrebhyaḥ
Ablativedīrghavaktrāt dīrghavaktrābhyām dīrghavaktrebhyaḥ
Genitivedīrghavaktrasya dīrghavaktrayoḥ dīrghavaktrāṇām
Locativedīrghavaktre dīrghavaktrayoḥ dīrghavaktreṣu

Compound dīrghavaktra -

Adverb -dīrghavaktram -dīrghavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria