सुबन्तावली ?दीर्घवक्त्र

Roma

पुमान्एकद्विबहु
प्रथमादीर्घवक्त्रः दीर्घवक्त्रौ दीर्घवक्त्राः
सम्बोधनम्दीर्घवक्त्र दीर्घवक्त्रौ दीर्घवक्त्राः
द्वितीयादीर्घवक्त्रम् दीर्घवक्त्रौ दीर्घवक्त्रान्
तृतीयादीर्घवक्त्रेण दीर्घवक्त्राभ्याम् दीर्घवक्त्रैः दीर्घवक्त्रेभिः
चतुर्थीदीर्घवक्त्राय दीर्घवक्त्राभ्याम् दीर्घवक्त्रेभ्यः
पञ्चमीदीर्घवक्त्रात् दीर्घवक्त्राभ्याम् दीर्घवक्त्रेभ्यः
षष्ठीदीर्घवक्त्रस्य दीर्घवक्त्रयोः दीर्घवक्त्राणाम्
सप्तमीदीर्घवक्त्रे दीर्घवक्त्रयोः दीर्घवक्त्रेषु

समास दीर्घवक्त्र

अव्यय ॰दीर्घवक्त्रम् ॰दीर्घवक्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria