Declension table of ?dīrghatapaḥsvargagamana

Deva

NeuterSingularDualPlural
Nominativedīrghatapaḥsvargagamanam dīrghatapaḥsvargagamane dīrghatapaḥsvargagamanāni
Vocativedīrghatapaḥsvargagamana dīrghatapaḥsvargagamane dīrghatapaḥsvargagamanāni
Accusativedīrghatapaḥsvargagamanam dīrghatapaḥsvargagamane dīrghatapaḥsvargagamanāni
Instrumentaldīrghatapaḥsvargagamanena dīrghatapaḥsvargagamanābhyām dīrghatapaḥsvargagamanaiḥ
Dativedīrghatapaḥsvargagamanāya dīrghatapaḥsvargagamanābhyām dīrghatapaḥsvargagamanebhyaḥ
Ablativedīrghatapaḥsvargagamanāt dīrghatapaḥsvargagamanābhyām dīrghatapaḥsvargagamanebhyaḥ
Genitivedīrghatapaḥsvargagamanasya dīrghatapaḥsvargagamanayoḥ dīrghatapaḥsvargagamanānām
Locativedīrghatapaḥsvargagamane dīrghatapaḥsvargagamanayoḥ dīrghatapaḥsvargagamaneṣu

Compound dīrghatapaḥsvargagamana -

Adverb -dīrghatapaḥsvargagamanam -dīrghatapaḥsvargagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria