सुबन्तावली ?दीर्घतपःस्वर्गगमन

Roma

नपुंसकम्एकद्विबहु
प्रथमादीर्घतपःस्वर्गगमनम् दीर्घतपःस्वर्गगमने दीर्घतपःस्वर्गगमनानि
सम्बोधनम्दीर्घतपःस्वर्गगमन दीर्घतपःस्वर्गगमने दीर्घतपःस्वर्गगमनानि
द्वितीयादीर्घतपःस्वर्गगमनम् दीर्घतपःस्वर्गगमने दीर्घतपःस्वर्गगमनानि
तृतीयादीर्घतपःस्वर्गगमनेन दीर्घतपःस्वर्गगमनाभ्याम् दीर्घतपःस्वर्गगमनैः
चतुर्थीदीर्घतपःस्वर्गगमनाय दीर्घतपःस्वर्गगमनाभ्याम् दीर्घतपःस्वर्गगमनेभ्यः
पञ्चमीदीर्घतपःस्वर्गगमनात् दीर्घतपःस्वर्गगमनाभ्याम् दीर्घतपःस्वर्गगमनेभ्यः
षष्ठीदीर्घतपःस्वर्गगमनस्य दीर्घतपःस्वर्गगमनयोः दीर्घतपःस्वर्गगमनानाम्
सप्तमीदीर्घतपःस्वर्गगमने दीर्घतपःस्वर्गगमनयोः दीर्घतपःस्वर्गगमनेषु

समास दीर्घतपःस्वर्गगमन

अव्यय ॰दीर्घतपःस्वर्गगमनम् ॰दीर्घतपःस्वर्गगमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria