Declension table of dīrghatama

Deva

NeuterSingularDualPlural
Nominativedīrghatamam dīrghatame dīrghatamāni
Vocativedīrghatama dīrghatame dīrghatamāni
Accusativedīrghatamam dīrghatame dīrghatamāni
Instrumentaldīrghatamena dīrghatamābhyām dīrghatamaiḥ
Dativedīrghatamāya dīrghatamābhyām dīrghatamebhyaḥ
Ablativedīrghatamāt dīrghatamābhyām dīrghatamebhyaḥ
Genitivedīrghatamasya dīrghatamayoḥ dīrghatamānām
Locativedīrghatame dīrghatamayoḥ dīrghatameṣu

Compound dīrghatama -

Adverb -dīrghatamam -dīrghatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria