Declension table of dīrghatama

Deva

MasculineSingularDualPlural
Nominativedīrghatamaḥ dīrghatamau dīrghatamāḥ
Vocativedīrghatama dīrghatamau dīrghatamāḥ
Accusativedīrghatamam dīrghatamau dīrghatamān
Instrumentaldīrghatamena dīrghatamābhyām dīrghatamaiḥ dīrghatamebhiḥ
Dativedīrghatamāya dīrghatamābhyām dīrghatamebhyaḥ
Ablativedīrghatamāt dīrghatamābhyām dīrghatamebhyaḥ
Genitivedīrghatamasya dīrghatamayoḥ dīrghatamānām
Locativedīrghatame dīrghatamayoḥ dīrghatameṣu

Compound dīrghatama -

Adverb -dīrghatamam -dīrghatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria