Declension table of ?dīrghasasya

Deva

MasculineSingularDualPlural
Nominativedīrghasasyaḥ dīrghasasyau dīrghasasyāḥ
Vocativedīrghasasya dīrghasasyau dīrghasasyāḥ
Accusativedīrghasasyam dīrghasasyau dīrghasasyān
Instrumentaldīrghasasyena dīrghasasyābhyām dīrghasasyaiḥ dīrghasasyebhiḥ
Dativedīrghasasyāya dīrghasasyābhyām dīrghasasyebhyaḥ
Ablativedīrghasasyāt dīrghasasyābhyām dīrghasasyebhyaḥ
Genitivedīrghasasyasya dīrghasasyayoḥ dīrghasasyānām
Locativedīrghasasye dīrghasasyayoḥ dīrghasasyeṣu

Compound dīrghasasya -

Adverb -dīrghasasyam -dīrghasasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria