सुबन्तावली ?दीर्घसस्य

Roma

पुमान्एकद्विबहु
प्रथमादीर्घसस्यः दीर्घसस्यौ दीर्घसस्याः
सम्बोधनम्दीर्घसस्य दीर्घसस्यौ दीर्घसस्याः
द्वितीयादीर्घसस्यम् दीर्घसस्यौ दीर्घसस्यान्
तृतीयादीर्घसस्येन दीर्घसस्याभ्याम् दीर्घसस्यैः दीर्घसस्येभिः
चतुर्थीदीर्घसस्याय दीर्घसस्याभ्याम् दीर्घसस्येभ्यः
पञ्चमीदीर्घसस्यात् दीर्घसस्याभ्याम् दीर्घसस्येभ्यः
षष्ठीदीर्घसस्यस्य दीर्घसस्ययोः दीर्घसस्यानाम्
सप्तमीदीर्घसस्ये दीर्घसस्ययोः दीर्घसस्येषु

समास दीर्घसस्य

अव्यय ॰दीर्घसस्यम् ॰दीर्घसस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria