Declension table of ?dīrghaprekṣin

Deva

MasculineSingularDualPlural
Nominativedīrghaprekṣī dīrghaprekṣiṇau dīrghaprekṣiṇaḥ
Vocativedīrghaprekṣin dīrghaprekṣiṇau dīrghaprekṣiṇaḥ
Accusativedīrghaprekṣiṇam dīrghaprekṣiṇau dīrghaprekṣiṇaḥ
Instrumentaldīrghaprekṣiṇā dīrghaprekṣibhyām dīrghaprekṣibhiḥ
Dativedīrghaprekṣiṇe dīrghaprekṣibhyām dīrghaprekṣibhyaḥ
Ablativedīrghaprekṣiṇaḥ dīrghaprekṣibhyām dīrghaprekṣibhyaḥ
Genitivedīrghaprekṣiṇaḥ dīrghaprekṣiṇoḥ dīrghaprekṣiṇām
Locativedīrghaprekṣiṇi dīrghaprekṣiṇoḥ dīrghaprekṣiṣu

Compound dīrghaprekṣi -

Adverb -dīrghaprekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria