सुबन्तावली ?दीर्घप्रेक्षिन्

Roma

पुमान्एकद्विबहु
प्रथमादीर्घप्रेक्षी दीर्घप्रेक्षिणौ दीर्घप्रेक्षिणः
सम्बोधनम्दीर्घप्रेक्षिन् दीर्घप्रेक्षिणौ दीर्घप्रेक्षिणः
द्वितीयादीर्घप्रेक्षिणम् दीर्घप्रेक्षिणौ दीर्घप्रेक्षिणः
तृतीयादीर्घप्रेक्षिणा दीर्घप्रेक्षिभ्याम् दीर्घप्रेक्षिभिः
चतुर्थीदीर्घप्रेक्षिणे दीर्घप्रेक्षिभ्याम् दीर्घप्रेक्षिभ्यः
पञ्चमीदीर्घप्रेक्षिणः दीर्घप्रेक्षिभ्याम् दीर्घप्रेक्षिभ्यः
षष्ठीदीर्घप्रेक्षिणः दीर्घप्रेक्षिणोः दीर्घप्रेक्षिणाम्
सप्तमीदीर्घप्रेक्षिणि दीर्घप्रेक्षिणोः दीर्घप्रेक्षिषु

समास दीर्घप्रेक्षि

अव्यय ॰दीर्घप्रेक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria