Declension table of ?dīrghaprayatna

Deva

MasculineSingularDualPlural
Nominativedīrghaprayatnaḥ dīrghaprayatnau dīrghaprayatnāḥ
Vocativedīrghaprayatna dīrghaprayatnau dīrghaprayatnāḥ
Accusativedīrghaprayatnam dīrghaprayatnau dīrghaprayatnān
Instrumentaldīrghaprayatnena dīrghaprayatnābhyām dīrghaprayatnaiḥ dīrghaprayatnebhiḥ
Dativedīrghaprayatnāya dīrghaprayatnābhyām dīrghaprayatnebhyaḥ
Ablativedīrghaprayatnāt dīrghaprayatnābhyām dīrghaprayatnebhyaḥ
Genitivedīrghaprayatnasya dīrghaprayatnayoḥ dīrghaprayatnānām
Locativedīrghaprayatne dīrghaprayatnayoḥ dīrghaprayatneṣu

Compound dīrghaprayatna -

Adverb -dīrghaprayatnam -dīrghaprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria