सुबन्तावली ?दीर्घप्रयत्न

Roma

पुमान्एकद्विबहु
प्रथमादीर्घप्रयत्नः दीर्घप्रयत्नौ दीर्घप्रयत्नाः
सम्बोधनम्दीर्घप्रयत्न दीर्घप्रयत्नौ दीर्घप्रयत्नाः
द्वितीयादीर्घप्रयत्नम् दीर्घप्रयत्नौ दीर्घप्रयत्नान्
तृतीयादीर्घप्रयत्नेन दीर्घप्रयत्नाभ्याम् दीर्घप्रयत्नैः दीर्घप्रयत्नेभिः
चतुर्थीदीर्घप्रयत्नाय दीर्घप्रयत्नाभ्याम् दीर्घप्रयत्नेभ्यः
पञ्चमीदीर्घप्रयत्नात् दीर्घप्रयत्नाभ्याम् दीर्घप्रयत्नेभ्यः
षष्ठीदीर्घप्रयत्नस्य दीर्घप्रयत्नयोः दीर्घप्रयत्नानाम्
सप्तमीदीर्घप्रयत्ने दीर्घप्रयत्नयोः दीर्घप्रयत्नेषु

समास दीर्घप्रयत्न

अव्यय ॰दीर्घप्रयत्नम् ॰दीर्घप्रयत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria