Declension table of dīrghakarṇa

Deva

MasculineSingularDualPlural
Nominativedīrghakarṇaḥ dīrghakarṇau dīrghakarṇāḥ
Vocativedīrghakarṇa dīrghakarṇau dīrghakarṇāḥ
Accusativedīrghakarṇam dīrghakarṇau dīrghakarṇān
Instrumentaldīrghakarṇena dīrghakarṇābhyām dīrghakarṇaiḥ dīrghakarṇebhiḥ
Dativedīrghakarṇāya dīrghakarṇābhyām dīrghakarṇebhyaḥ
Ablativedīrghakarṇāt dīrghakarṇābhyām dīrghakarṇebhyaḥ
Genitivedīrghakarṇasya dīrghakarṇayoḥ dīrghakarṇānām
Locativedīrghakarṇe dīrghakarṇayoḥ dīrghakarṇeṣu

Compound dīrghakarṇa -

Adverb -dīrghakarṇam -dīrghakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria