Declension table of dīrghajihva

Deva

NeuterSingularDualPlural
Nominativedīrghajihvam dīrghajihve dīrghajihvāni
Vocativedīrghajihva dīrghajihve dīrghajihvāni
Accusativedīrghajihvam dīrghajihve dīrghajihvāni
Instrumentaldīrghajihvena dīrghajihvābhyām dīrghajihvaiḥ
Dativedīrghajihvāya dīrghajihvābhyām dīrghajihvebhyaḥ
Ablativedīrghajihvāt dīrghajihvābhyām dīrghajihvebhyaḥ
Genitivedīrghajihvasya dīrghajihvayoḥ dīrghajihvānām
Locativedīrghajihve dīrghajihvayoḥ dīrghajihveṣu

Compound dīrghajihva -

Adverb -dīrghajihvam -dīrghajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria