Declension table of dīrghadarśin

Deva

NeuterSingularDualPlural
Nominativedīrghadarśi dīrghadarśinī dīrghadarśīni
Vocativedīrghadarśin dīrghadarśi dīrghadarśinī dīrghadarśīni
Accusativedīrghadarśi dīrghadarśinī dīrghadarśīni
Instrumentaldīrghadarśinā dīrghadarśibhyām dīrghadarśibhiḥ
Dativedīrghadarśine dīrghadarśibhyām dīrghadarśibhyaḥ
Ablativedīrghadarśinaḥ dīrghadarśibhyām dīrghadarśibhyaḥ
Genitivedīrghadarśinaḥ dīrghadarśinoḥ dīrghadarśinām
Locativedīrghadarśini dīrghadarśinoḥ dīrghadarśiṣu

Compound dīrghadarśi -

Adverb -dīrghadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria