Declension table of dīrghadarśin

Deva

MasculineSingularDualPlural
Nominativedīrghadarśī dīrghadarśinau dīrghadarśinaḥ
Vocativedīrghadarśin dīrghadarśinau dīrghadarśinaḥ
Accusativedīrghadarśinam dīrghadarśinau dīrghadarśinaḥ
Instrumentaldīrghadarśinā dīrghadarśibhyām dīrghadarśibhiḥ
Dativedīrghadarśine dīrghadarśibhyām dīrghadarśibhyaḥ
Ablativedīrghadarśinaḥ dīrghadarśibhyām dīrghadarśibhyaḥ
Genitivedīrghadarśinaḥ dīrghadarśinoḥ dīrghadarśinām
Locativedīrghadarśini dīrghadarśinoḥ dīrghadarśiṣu

Compound dīrghadarśi -

Adverb -dīrghadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria