Declension table of dīrghabāhu

Deva

NeuterSingularDualPlural
Nominativedīrghabāhu dīrghabāhuṇī dīrghabāhūṇi
Vocativedīrghabāhu dīrghabāhuṇī dīrghabāhūṇi
Accusativedīrghabāhu dīrghabāhuṇī dīrghabāhūṇi
Instrumentaldīrghabāhuṇā dīrghabāhubhyām dīrghabāhubhiḥ
Dativedīrghabāhuṇe dīrghabāhubhyām dīrghabāhubhyaḥ
Ablativedīrghabāhuṇaḥ dīrghabāhubhyām dīrghabāhubhyaḥ
Genitivedīrghabāhuṇaḥ dīrghabāhuṇoḥ dīrghabāhūṇām
Locativedīrghabāhuṇi dīrghabāhuṇoḥ dīrghabāhuṣu

Compound dīrghabāhu -

Adverb -dīrghabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria