Declension table of dīrghāyus

Deva

NeuterSingularDualPlural
Nominativedīrghāyuḥ dīrghāyuṣī dīrghāyūṃṣi
Vocativedīrghāyuḥ dīrghāyuṣī dīrghāyūṃṣi
Accusativedīrghāyuḥ dīrghāyuṣī dīrghāyūṃṣi
Instrumentaldīrghāyuṣā dīrghāyurbhyām dīrghāyurbhiḥ
Dativedīrghāyuṣe dīrghāyurbhyām dīrghāyurbhyaḥ
Ablativedīrghāyuṣaḥ dīrghāyurbhyām dīrghāyurbhyaḥ
Genitivedīrghāyuṣaḥ dīrghāyuṣoḥ dīrghāyuṣām
Locativedīrghāyuṣi dīrghāyuṣoḥ dīrghāyuḥṣu

Compound dīrghāyus -

Adverb -dīrghāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria