Declension table of ?dīpavatī

Deva

FeminineSingularDualPlural
Nominativedīpavatī dīpavatyau dīpavatyaḥ
Vocativedīpavati dīpavatyau dīpavatyaḥ
Accusativedīpavatīm dīpavatyau dīpavatīḥ
Instrumentaldīpavatyā dīpavatībhyām dīpavatībhiḥ
Dativedīpavatyai dīpavatībhyām dīpavatībhyaḥ
Ablativedīpavatyāḥ dīpavatībhyām dīpavatībhyaḥ
Genitivedīpavatyāḥ dīpavatyoḥ dīpavatīnām
Locativedīpavatyām dīpavatyoḥ dīpavatīṣu

Compound dīpavati - dīpavatī -

Adverb -dīpavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria