सुबन्तावली ?दीपवती

Roma

स्त्रीएकद्विबहु
प्रथमादीपवती दीपवत्यौ दीपवत्यः
सम्बोधनम्दीपवति दीपवत्यौ दीपवत्यः
द्वितीयादीपवतीम् दीपवत्यौ दीपवतीः
तृतीयादीपवत्या दीपवतीभ्याम् दीपवतीभिः
चतुर्थीदीपवत्यै दीपवतीभ्याम् दीपवतीभ्यः
पञ्चमीदीपवत्याः दीपवतीभ्याम् दीपवतीभ्यः
षष्ठीदीपवत्याः दीपवत्योः दीपवतीनाम्
सप्तमीदीपवत्याम् दीपवत्योः दीपवतीषु

समास दीपवति दीपवती

अव्यय ॰दीपवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria