Declension table of ?dīnavadanā

Deva

FeminineSingularDualPlural
Nominativedīnavadanā dīnavadane dīnavadanāḥ
Vocativedīnavadane dīnavadane dīnavadanāḥ
Accusativedīnavadanām dīnavadane dīnavadanāḥ
Instrumentaldīnavadanayā dīnavadanābhyām dīnavadanābhiḥ
Dativedīnavadanāyai dīnavadanābhyām dīnavadanābhyaḥ
Ablativedīnavadanāyāḥ dīnavadanābhyām dīnavadanābhyaḥ
Genitivedīnavadanāyāḥ dīnavadanayoḥ dīnavadanānām
Locativedīnavadanāyām dīnavadanayoḥ dīnavadanāsu

Adverb -dīnavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria