सुबन्तावली ?दीनवदना

Roma

स्त्रीएकद्विबहु
प्रथमादीनवदना दीनवदने दीनवदनाः
सम्बोधनम्दीनवदने दीनवदने दीनवदनाः
द्वितीयादीनवदनाम् दीनवदने दीनवदनाः
तृतीयादीनवदनया दीनवदनाभ्याम् दीनवदनाभिः
चतुर्थीदीनवदनायै दीनवदनाभ्याम् दीनवदनाभ्यः
पञ्चमीदीनवदनायाः दीनवदनाभ्याम् दीनवदनाभ्यः
षष्ठीदीनवदनायाः दीनवदनयोः दीनवदनानाम्
सप्तमीदीनवदनायाम् दीनवदनयोः दीनवदनासु

अव्यय ॰दीनवदनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria