Declension table of ?dīnavadana

Deva

MasculineSingularDualPlural
Nominativedīnavadanaḥ dīnavadanau dīnavadanāḥ
Vocativedīnavadana dīnavadanau dīnavadanāḥ
Accusativedīnavadanam dīnavadanau dīnavadanān
Instrumentaldīnavadanena dīnavadanābhyām dīnavadanaiḥ dīnavadanebhiḥ
Dativedīnavadanāya dīnavadanābhyām dīnavadanebhyaḥ
Ablativedīnavadanāt dīnavadanābhyām dīnavadanebhyaḥ
Genitivedīnavadanasya dīnavadanayoḥ dīnavadanānām
Locativedīnavadane dīnavadanayoḥ dīnavadaneṣu

Compound dīnavadana -

Adverb -dīnavadanam -dīnavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria