सुबन्तावली ?दीनवदन

Roma

पुमान्एकद्विबहु
प्रथमादीनवदनः दीनवदनौ दीनवदनाः
सम्बोधनम्दीनवदन दीनवदनौ दीनवदनाः
द्वितीयादीनवदनम् दीनवदनौ दीनवदनान्
तृतीयादीनवदनेन दीनवदनाभ्याम् दीनवदनैः दीनवदनेभिः
चतुर्थीदीनवदनाय दीनवदनाभ्याम् दीनवदनेभ्यः
पञ्चमीदीनवदनात् दीनवदनाभ्याम् दीनवदनेभ्यः
षष्ठीदीनवदनस्य दीनवदनयोः दीनवदनानाम्
सप्तमीदीनवदने दीनवदनयोः दीनवदनेषु

समास दीनवदन

अव्यय ॰दीनवदनम् ॰दीनवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria