Declension table of ?dīkṣitayajñadatta

Deva

MasculineSingularDualPlural
Nominativedīkṣitayajñadattaḥ dīkṣitayajñadattau dīkṣitayajñadattāḥ
Vocativedīkṣitayajñadatta dīkṣitayajñadattau dīkṣitayajñadattāḥ
Accusativedīkṣitayajñadattam dīkṣitayajñadattau dīkṣitayajñadattān
Instrumentaldīkṣitayajñadattena dīkṣitayajñadattābhyām dīkṣitayajñadattaiḥ dīkṣitayajñadattebhiḥ
Dativedīkṣitayajñadattāya dīkṣitayajñadattābhyām dīkṣitayajñadattebhyaḥ
Ablativedīkṣitayajñadattāt dīkṣitayajñadattābhyām dīkṣitayajñadattebhyaḥ
Genitivedīkṣitayajñadattasya dīkṣitayajñadattayoḥ dīkṣitayajñadattānām
Locativedīkṣitayajñadatte dīkṣitayajñadattayoḥ dīkṣitayajñadatteṣu

Compound dīkṣitayajñadatta -

Adverb -dīkṣitayajñadattam -dīkṣitayajñadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria