सुबन्तावली ?दीक्षितयज्ञदत्त

Roma

पुमान्एकद्विबहु
प्रथमादीक्षितयज्ञदत्तः दीक्षितयज्ञदत्तौ दीक्षितयज्ञदत्ताः
सम्बोधनम्दीक्षितयज्ञदत्त दीक्षितयज्ञदत्तौ दीक्षितयज्ञदत्ताः
द्वितीयादीक्षितयज्ञदत्तम् दीक्षितयज्ञदत्तौ दीक्षितयज्ञदत्तान्
तृतीयादीक्षितयज्ञदत्तेन दीक्षितयज्ञदत्ताभ्याम् दीक्षितयज्ञदत्तैः दीक्षितयज्ञदत्तेभिः
चतुर्थीदीक्षितयज्ञदत्ताय दीक्षितयज्ञदत्ताभ्याम् दीक्षितयज्ञदत्तेभ्यः
पञ्चमीदीक्षितयज्ञदत्तात् दीक्षितयज्ञदत्ताभ्याम् दीक्षितयज्ञदत्तेभ्यः
षष्ठीदीक्षितयज्ञदत्तस्य दीक्षितयज्ञदत्तयोः दीक्षितयज्ञदत्तानाम्
सप्तमीदीक्षितयज्ञदत्ते दीक्षितयज्ञदत्तयोः दीक्षितयज्ञदत्तेषु

समास दीक्षितयज्ञदत्त

अव्यय ॰दीक्षितयज्ञदत्तम् ॰दीक्षितयज्ञदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria