Declension table of ?dīdhitipratyakṣaṭīkā

Deva

FeminineSingularDualPlural
Nominativedīdhitipratyakṣaṭīkā dīdhitipratyakṣaṭīke dīdhitipratyakṣaṭīkāḥ
Vocativedīdhitipratyakṣaṭīke dīdhitipratyakṣaṭīke dīdhitipratyakṣaṭīkāḥ
Accusativedīdhitipratyakṣaṭīkām dīdhitipratyakṣaṭīke dīdhitipratyakṣaṭīkāḥ
Instrumentaldīdhitipratyakṣaṭīkayā dīdhitipratyakṣaṭīkābhyām dīdhitipratyakṣaṭīkābhiḥ
Dativedīdhitipratyakṣaṭīkāyai dīdhitipratyakṣaṭīkābhyām dīdhitipratyakṣaṭīkābhyaḥ
Ablativedīdhitipratyakṣaṭīkāyāḥ dīdhitipratyakṣaṭīkābhyām dīdhitipratyakṣaṭīkābhyaḥ
Genitivedīdhitipratyakṣaṭīkāyāḥ dīdhitipratyakṣaṭīkayoḥ dīdhitipratyakṣaṭīkānām
Locativedīdhitipratyakṣaṭīkāyām dīdhitipratyakṣaṭīkayoḥ dīdhitipratyakṣaṭīkāsu

Adverb -dīdhitipratyakṣaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria