सुबन्तावली ?दीधितिप्रत्यक्षटीका

Roma

स्त्रीएकद्विबहु
प्रथमादीधितिप्रत्यक्षटीका दीधितिप्रत्यक्षटीके दीधितिप्रत्यक्षटीकाः
सम्बोधनम्दीधितिप्रत्यक्षटीके दीधितिप्रत्यक्षटीके दीधितिप्रत्यक्षटीकाः
द्वितीयादीधितिप्रत्यक्षटीकाम् दीधितिप्रत्यक्षटीके दीधितिप्रत्यक्षटीकाः
तृतीयादीधितिप्रत्यक्षटीकया दीधितिप्रत्यक्षटीकाभ्याम् दीधितिप्रत्यक्षटीकाभिः
चतुर्थीदीधितिप्रत्यक्षटीकायै दीधितिप्रत्यक्षटीकाभ्याम् दीधितिप्रत्यक्षटीकाभ्यः
पञ्चमीदीधितिप्रत्यक्षटीकायाः दीधितिप्रत्यक्षटीकाभ्याम् दीधितिप्रत्यक्षटीकाभ्यः
षष्ठीदीधितिप्रत्यक्षटीकायाः दीधितिप्रत्यक्षटीकयोः दीधितिप्रत्यक्षटीकानाम्
सप्तमीदीधितिप्रत्यक्षटीकायाम् दीधितिप्रत्यक्षटीकयोः दीधितिप्रत्यक्षटीकासु

अव्यय ॰दीधितिप्रत्यक्षटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria