Declension table of ?digdhasahaśaya

Deva

MasculineSingularDualPlural
Nominativedigdhasahaśayaḥ digdhasahaśayau digdhasahaśayāḥ
Vocativedigdhasahaśaya digdhasahaśayau digdhasahaśayāḥ
Accusativedigdhasahaśayam digdhasahaśayau digdhasahaśayān
Instrumentaldigdhasahaśayena digdhasahaśayābhyām digdhasahaśayaiḥ digdhasahaśayebhiḥ
Dativedigdhasahaśayāya digdhasahaśayābhyām digdhasahaśayebhyaḥ
Ablativedigdhasahaśayāt digdhasahaśayābhyām digdhasahaśayebhyaḥ
Genitivedigdhasahaśayasya digdhasahaśayayoḥ digdhasahaśayānām
Locativedigdhasahaśaye digdhasahaśayayoḥ digdhasahaśayeṣu

Compound digdhasahaśaya -

Adverb -digdhasahaśayam -digdhasahaśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria